Declension table of ?śuddhapārṣṇi

Deva

MasculineSingularDualPlural
Nominativeśuddhapārṣṇiḥ śuddhapārṣṇī śuddhapārṣṇayaḥ
Vocativeśuddhapārṣṇe śuddhapārṣṇī śuddhapārṣṇayaḥ
Accusativeśuddhapārṣṇim śuddhapārṣṇī śuddhapārṣṇīn
Instrumentalśuddhapārṣṇinā śuddhapārṣṇibhyām śuddhapārṣṇibhiḥ
Dativeśuddhapārṣṇaye śuddhapārṣṇibhyām śuddhapārṣṇibhyaḥ
Ablativeśuddhapārṣṇeḥ śuddhapārṣṇibhyām śuddhapārṣṇibhyaḥ
Genitiveśuddhapārṣṇeḥ śuddhapārṣṇyoḥ śuddhapārṣṇīnām
Locativeśuddhapārṣṇau śuddhapārṣṇyoḥ śuddhapārṣṇiṣu

Compound śuddhapārṣṇi -

Adverb -śuddhapārṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria