Declension table of ?śuddhapāda

Deva

MasculineSingularDualPlural
Nominativeśuddhapādaḥ śuddhapādau śuddhapādāḥ
Vocativeśuddhapāda śuddhapādau śuddhapādāḥ
Accusativeśuddhapādam śuddhapādau śuddhapādān
Instrumentalśuddhapādena śuddhapādābhyām śuddhapādaiḥ śuddhapādebhiḥ
Dativeśuddhapādāya śuddhapādābhyām śuddhapādebhyaḥ
Ablativeśuddhapādāt śuddhapādābhyām śuddhapādebhyaḥ
Genitiveśuddhapādasya śuddhapādayoḥ śuddhapādānām
Locativeśuddhapāde śuddhapādayoḥ śuddhapādeṣu

Compound śuddhapāda -

Adverb -śuddhapādam -śuddhapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria