Declension table of ?śuddhapaṭa

Deva

MasculineSingularDualPlural
Nominativeśuddhapaṭaḥ śuddhapaṭau śuddhapaṭāḥ
Vocativeśuddhapaṭa śuddhapaṭau śuddhapaṭāḥ
Accusativeśuddhapaṭam śuddhapaṭau śuddhapaṭān
Instrumentalśuddhapaṭena śuddhapaṭābhyām śuddhapaṭaiḥ śuddhapaṭebhiḥ
Dativeśuddhapaṭāya śuddhapaṭābhyām śuddhapaṭebhyaḥ
Ablativeśuddhapaṭāt śuddhapaṭābhyām śuddhapaṭebhyaḥ
Genitiveśuddhapaṭasya śuddhapaṭayoḥ śuddhapaṭānām
Locativeśuddhapaṭe śuddhapaṭayoḥ śuddhapaṭeṣu

Compound śuddhapaṭa -

Adverb -śuddhapaṭam -śuddhapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria