Declension table of ?śuddhanaṭṭā

Deva

FeminineSingularDualPlural
Nominativeśuddhanaṭṭā śuddhanaṭṭe śuddhanaṭṭāḥ
Vocativeśuddhanaṭṭe śuddhanaṭṭe śuddhanaṭṭāḥ
Accusativeśuddhanaṭṭām śuddhanaṭṭe śuddhanaṭṭāḥ
Instrumentalśuddhanaṭṭayā śuddhanaṭṭābhyām śuddhanaṭṭābhiḥ
Dativeśuddhanaṭṭāyai śuddhanaṭṭābhyām śuddhanaṭṭābhyaḥ
Ablativeśuddhanaṭṭāyāḥ śuddhanaṭṭābhyām śuddhanaṭṭābhyaḥ
Genitiveśuddhanaṭṭāyāḥ śuddhanaṭṭayoḥ śuddhanaṭṭānām
Locativeśuddhanaṭṭāyām śuddhanaṭṭayoḥ śuddhanaṭṭāsu

Adverb -śuddhanaṭṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria