Declension table of ?śuddhamukha

Deva

MasculineSingularDualPlural
Nominativeśuddhamukhaḥ śuddhamukhau śuddhamukhāḥ
Vocativeśuddhamukha śuddhamukhau śuddhamukhāḥ
Accusativeśuddhamukham śuddhamukhau śuddhamukhān
Instrumentalśuddhamukhena śuddhamukhābhyām śuddhamukhaiḥ śuddhamukhebhiḥ
Dativeśuddhamukhāya śuddhamukhābhyām śuddhamukhebhyaḥ
Ablativeśuddhamukhāt śuddhamukhābhyām śuddhamukhebhyaḥ
Genitiveśuddhamukhasya śuddhamukhayoḥ śuddhamukhānām
Locativeśuddhamukhe śuddhamukhayoḥ śuddhamukheṣu

Compound śuddhamukha -

Adverb -śuddhamukham -śuddhamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria