Declension table of ?śuddhamiśratva

Deva

NeuterSingularDualPlural
Nominativeśuddhamiśratvam śuddhamiśratve śuddhamiśratvāni
Vocativeśuddhamiśratva śuddhamiśratve śuddhamiśratvāni
Accusativeśuddhamiśratvam śuddhamiśratve śuddhamiśratvāni
Instrumentalśuddhamiśratvena śuddhamiśratvābhyām śuddhamiśratvaiḥ
Dativeśuddhamiśratvāya śuddhamiśratvābhyām śuddhamiśratvebhyaḥ
Ablativeśuddhamiśratvāt śuddhamiśratvābhyām śuddhamiśratvebhyaḥ
Genitiveśuddhamiśratvasya śuddhamiśratvayoḥ śuddhamiśratvānām
Locativeśuddhamiśratve śuddhamiśratvayoḥ śuddhamiśratveṣu

Compound śuddhamiśratva -

Adverb -śuddhamiśratvam -śuddhamiśratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria