Declension table of ?śuddhamāṃsa

Deva

NeuterSingularDualPlural
Nominativeśuddhamāṃsam śuddhamāṃse śuddhamāṃsāni
Vocativeśuddhamāṃsa śuddhamāṃse śuddhamāṃsāni
Accusativeśuddhamāṃsam śuddhamāṃse śuddhamāṃsāni
Instrumentalśuddhamāṃsena śuddhamāṃsābhyām śuddhamāṃsaiḥ
Dativeśuddhamāṃsāya śuddhamāṃsābhyām śuddhamāṃsebhyaḥ
Ablativeśuddhamāṃsāt śuddhamāṃsābhyām śuddhamāṃsebhyaḥ
Genitiveśuddhamāṃsasya śuddhamāṃsayoḥ śuddhamāṃsānām
Locativeśuddhamāṃse śuddhamāṃsayoḥ śuddhamāṃseṣu

Compound śuddhamāṃsa -

Adverb -śuddhamāṃsam -śuddhamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria