Declension table of ?śuddhakarman

Deva

NeuterSingularDualPlural
Nominativeśuddhakarma śuddhakarmaṇī śuddhakarmāṇi
Vocativeśuddhakarman śuddhakarma śuddhakarmaṇī śuddhakarmāṇi
Accusativeśuddhakarma śuddhakarmaṇī śuddhakarmāṇi
Instrumentalśuddhakarmaṇā śuddhakarmabhyām śuddhakarmabhiḥ
Dativeśuddhakarmaṇe śuddhakarmabhyām śuddhakarmabhyaḥ
Ablativeśuddhakarmaṇaḥ śuddhakarmabhyām śuddhakarmabhyaḥ
Genitiveśuddhakarmaṇaḥ śuddhakarmaṇoḥ śuddhakarmaṇām
Locativeśuddhakarmaṇi śuddhakarmaṇoḥ śuddhakarmasu

Compound śuddhakarma -

Adverb -śuddhakarma -śuddhakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria