Declension table of ?śuddhakarman

Deva

MasculineSingularDualPlural
Nominativeśuddhakarmā śuddhakarmāṇau śuddhakarmāṇaḥ
Vocativeśuddhakarman śuddhakarmāṇau śuddhakarmāṇaḥ
Accusativeśuddhakarmāṇam śuddhakarmāṇau śuddhakarmaṇaḥ
Instrumentalśuddhakarmaṇā śuddhakarmabhyām śuddhakarmabhiḥ
Dativeśuddhakarmaṇe śuddhakarmabhyām śuddhakarmabhyaḥ
Ablativeśuddhakarmaṇaḥ śuddhakarmabhyām śuddhakarmabhyaḥ
Genitiveśuddhakarmaṇaḥ śuddhakarmaṇoḥ śuddhakarmaṇām
Locativeśuddhakarmaṇi śuddhakarmaṇoḥ śuddhakarmasu

Compound śuddhakarma -

Adverb -śuddhakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria