Declension table of ?śuddhakarmaṇā

Deva

FeminineSingularDualPlural
Nominativeśuddhakarmaṇā śuddhakarmaṇe śuddhakarmaṇāḥ
Vocativeśuddhakarmaṇe śuddhakarmaṇe śuddhakarmaṇāḥ
Accusativeśuddhakarmaṇām śuddhakarmaṇe śuddhakarmaṇāḥ
Instrumentalśuddhakarmaṇayā śuddhakarmaṇābhyām śuddhakarmaṇābhiḥ
Dativeśuddhakarmaṇāyai śuddhakarmaṇābhyām śuddhakarmaṇābhyaḥ
Ablativeśuddhakarmaṇāyāḥ śuddhakarmaṇābhyām śuddhakarmaṇābhyaḥ
Genitiveśuddhakarmaṇāyāḥ śuddhakarmaṇayoḥ śuddhakarmaṇānām
Locativeśuddhakarmaṇāyām śuddhakarmaṇayoḥ śuddhakarmaṇāsu

Adverb -śuddhakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria