Declension table of ?śuddhakarṇa

Deva

MasculineSingularDualPlural
Nominativeśuddhakarṇaḥ śuddhakarṇau śuddhakarṇāḥ
Vocativeśuddhakarṇa śuddhakarṇau śuddhakarṇāḥ
Accusativeśuddhakarṇam śuddhakarṇau śuddhakarṇān
Instrumentalśuddhakarṇena śuddhakarṇābhyām śuddhakarṇaiḥ śuddhakarṇebhiḥ
Dativeśuddhakarṇāya śuddhakarṇābhyām śuddhakarṇebhyaḥ
Ablativeśuddhakarṇāt śuddhakarṇābhyām śuddhakarṇebhyaḥ
Genitiveśuddhakarṇasya śuddhakarṇayoḥ śuddhakarṇānām
Locativeśuddhakarṇe śuddhakarṇayoḥ śuddhakarṇeṣu

Compound śuddhakarṇa -

Adverb -śuddhakarṇam -śuddhakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria