Declension table of ?śuddhakāṃsyamayī

Deva

FeminineSingularDualPlural
Nominativeśuddhakāṃsyamayī śuddhakāṃsyamayyau śuddhakāṃsyamayyaḥ
Vocativeśuddhakāṃsyamayi śuddhakāṃsyamayyau śuddhakāṃsyamayyaḥ
Accusativeśuddhakāṃsyamayīm śuddhakāṃsyamayyau śuddhakāṃsyamayīḥ
Instrumentalśuddhakāṃsyamayyā śuddhakāṃsyamayībhyām śuddhakāṃsyamayībhiḥ
Dativeśuddhakāṃsyamayyai śuddhakāṃsyamayībhyām śuddhakāṃsyamayībhyaḥ
Ablativeśuddhakāṃsyamayyāḥ śuddhakāṃsyamayībhyām śuddhakāṃsyamayībhyaḥ
Genitiveśuddhakāṃsyamayyāḥ śuddhakāṃsyamayyoḥ śuddhakāṃsyamayīnām
Locativeśuddhakāṃsyamayyām śuddhakāṃsyamayyoḥ śuddhakāṃsyamayīṣu

Compound śuddhakāṃsyamayi - śuddhakāṃsyamayī -

Adverb -śuddhakāṃsyamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria