Declension table of ?śuddhakāṃsyamaya

Deva

MasculineSingularDualPlural
Nominativeśuddhakāṃsyamayaḥ śuddhakāṃsyamayau śuddhakāṃsyamayāḥ
Vocativeśuddhakāṃsyamaya śuddhakāṃsyamayau śuddhakāṃsyamayāḥ
Accusativeśuddhakāṃsyamayam śuddhakāṃsyamayau śuddhakāṃsyamayān
Instrumentalśuddhakāṃsyamayena śuddhakāṃsyamayābhyām śuddhakāṃsyamayaiḥ śuddhakāṃsyamayebhiḥ
Dativeśuddhakāṃsyamayāya śuddhakāṃsyamayābhyām śuddhakāṃsyamayebhyaḥ
Ablativeśuddhakāṃsyamayāt śuddhakāṃsyamayābhyām śuddhakāṃsyamayebhyaḥ
Genitiveśuddhakāṃsyamayasya śuddhakāṃsyamayayoḥ śuddhakāṃsyamayānām
Locativeśuddhakāṃsyamaye śuddhakāṃsyamayayoḥ śuddhakāṃsyamayeṣu

Compound śuddhakāṃsyamaya -

Adverb -śuddhakāṃsyamayam -śuddhakāṃsyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria