Declension table of ?śuddhajaṅgha

Deva

MasculineSingularDualPlural
Nominativeśuddhajaṅghaḥ śuddhajaṅghau śuddhajaṅghāḥ
Vocativeśuddhajaṅgha śuddhajaṅghau śuddhajaṅghāḥ
Accusativeśuddhajaṅgham śuddhajaṅghau śuddhajaṅghān
Instrumentalśuddhajaṅghena śuddhajaṅghābhyām śuddhajaṅghaiḥ śuddhajaṅghebhiḥ
Dativeśuddhajaṅghāya śuddhajaṅghābhyām śuddhajaṅghebhyaḥ
Ablativeśuddhajaṅghāt śuddhajaṅghābhyām śuddhajaṅghebhyaḥ
Genitiveśuddhajaṅghasya śuddhajaṅghayoḥ śuddhajaṅghānām
Locativeśuddhajaṅghe śuddhajaṅghayoḥ śuddhajaṅgheṣu

Compound śuddhajaṅgha -

Adverb -śuddhajaṅgham -śuddhajaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria