Declension table of ?śuddhajaḍa

Deva

MasculineSingularDualPlural
Nominativeśuddhajaḍaḥ śuddhajaḍau śuddhajaḍāḥ
Vocativeśuddhajaḍa śuddhajaḍau śuddhajaḍāḥ
Accusativeśuddhajaḍam śuddhajaḍau śuddhajaḍān
Instrumentalśuddhajaḍena śuddhajaḍābhyām śuddhajaḍaiḥ śuddhajaḍebhiḥ
Dativeśuddhajaḍāya śuddhajaḍābhyām śuddhajaḍebhyaḥ
Ablativeśuddhajaḍāt śuddhajaḍābhyām śuddhajaḍebhyaḥ
Genitiveśuddhajaḍasya śuddhajaḍayoḥ śuddhajaḍānām
Locativeśuddhajaḍe śuddhajaḍayoḥ śuddhajaḍeṣu

Compound śuddhajaḍa -

Adverb -śuddhajaḍam -śuddhajaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria