Declension table of ?śuddhahastā

Deva

FeminineSingularDualPlural
Nominativeśuddhahastā śuddhahaste śuddhahastāḥ
Vocativeśuddhahaste śuddhahaste śuddhahastāḥ
Accusativeśuddhahastām śuddhahaste śuddhahastāḥ
Instrumentalśuddhahastayā śuddhahastābhyām śuddhahastābhiḥ
Dativeśuddhahastāyai śuddhahastābhyām śuddhahastābhyaḥ
Ablativeśuddhahastāyāḥ śuddhahastābhyām śuddhahastābhyaḥ
Genitiveśuddhahastāyāḥ śuddhahastayoḥ śuddhahastānām
Locativeśuddhahastāyām śuddhahastayoḥ śuddhahastāsu

Adverb -śuddhahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria