Declension table of ?śuddhahṛdaya

Deva

MasculineSingularDualPlural
Nominativeśuddhahṛdayaḥ śuddhahṛdayau śuddhahṛdayāḥ
Vocativeśuddhahṛdaya śuddhahṛdayau śuddhahṛdayāḥ
Accusativeśuddhahṛdayam śuddhahṛdayau śuddhahṛdayān
Instrumentalśuddhahṛdayena śuddhahṛdayābhyām śuddhahṛdayaiḥ śuddhahṛdayebhiḥ
Dativeśuddhahṛdayāya śuddhahṛdayābhyām śuddhahṛdayebhyaḥ
Ablativeśuddhahṛdayāt śuddhahṛdayābhyām śuddhahṛdayebhyaḥ
Genitiveśuddhahṛdayasya śuddhahṛdayayoḥ śuddhahṛdayānām
Locativeśuddhahṛdaye śuddhahṛdayayoḥ śuddhahṛdayeṣu

Compound śuddhahṛdaya -

Adverb -śuddhahṛdayam -śuddhahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria