Declension table of ?śuddhadhī_ā

Deva

FeminineSingularDualPlural
Nominativeśuddhadhī_ā śuddhadhī_e śuddhadhī_āḥ
Vocativeśuddhadhī_e śuddhadhī_e śuddhadhī_āḥ
Accusativeśuddhadhī_ām śuddhadhī_e śuddhadhī_āḥ
Instrumentalśuddhadhī_ayā śuddhadhī_ābhyām śuddhadhī_ābhiḥ
Dativeśuddhadhī_āyai śuddhadhī_ābhyām śuddhadhī_ābhyaḥ
Ablativeśuddhadhī_āyāḥ śuddhadhī_ābhyām śuddhadhī_ābhyaḥ
Genitiveśuddhadhī_āyāḥ śuddhadhī_ayoḥ śuddhadhī_ānām
Locativeśuddhadhī_āyām śuddhadhī_ayoḥ śuddhadhī_āsu

Adverb -śuddhadhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria