Declension table of ?śuddhadanta

Deva

MasculineSingularDualPlural
Nominativeśuddhadantaḥ śuddhadantau śuddhadantāḥ
Vocativeśuddhadanta śuddhadantau śuddhadantāḥ
Accusativeśuddhadantam śuddhadantau śuddhadantān
Instrumentalśuddhadantena śuddhadantābhyām śuddhadantaiḥ śuddhadantebhiḥ
Dativeśuddhadantāya śuddhadantābhyām śuddhadantebhyaḥ
Ablativeśuddhadantāt śuddhadantābhyām śuddhadantebhyaḥ
Genitiveśuddhadantasya śuddhadantayoḥ śuddhadantānām
Locativeśuddhadante śuddhadantayoḥ śuddhadanteṣu

Compound śuddhadanta -

Adverb -śuddhadantam -śuddhadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria