Declension table of ?śuddhacaitanya

Deva

NeuterSingularDualPlural
Nominativeśuddhacaitanyam śuddhacaitanye śuddhacaitanyāni
Vocativeśuddhacaitanya śuddhacaitanye śuddhacaitanyāni
Accusativeśuddhacaitanyam śuddhacaitanye śuddhacaitanyāni
Instrumentalśuddhacaitanyena śuddhacaitanyābhyām śuddhacaitanyaiḥ
Dativeśuddhacaitanyāya śuddhacaitanyābhyām śuddhacaitanyebhyaḥ
Ablativeśuddhacaitanyāt śuddhacaitanyābhyām śuddhacaitanyebhyaḥ
Genitiveśuddhacaitanyasya śuddhacaitanyayoḥ śuddhacaitanyānām
Locativeśuddhacaitanye śuddhacaitanyayoḥ śuddhacaitanyeṣu

Compound śuddhacaitanya -

Adverb -śuddhacaitanyam -śuddhacaitanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria