Declension table of ?śuddhabuddhi_ā

Deva

FeminineSingularDualPlural
Nominativeśuddhabuddhi_ā śuddhabuddhi_e śuddhabuddhi_āḥ
Vocativeśuddhabuddhi_e śuddhabuddhi_e śuddhabuddhi_āḥ
Accusativeśuddhabuddhi_ām śuddhabuddhi_e śuddhabuddhi_āḥ
Instrumentalśuddhabuddhi_ayā śuddhabuddhi_ābhyām śuddhabuddhi_ābhiḥ
Dativeśuddhabuddhi_āyai śuddhabuddhi_ābhyām śuddhabuddhi_ābhyaḥ
Ablativeśuddhabuddhi_āyāḥ śuddhabuddhi_ābhyām śuddhabuddhi_ābhyaḥ
Genitiveśuddhabuddhi_āyāḥ śuddhabuddhi_ayoḥ śuddhabuddhi_ānām
Locativeśuddhabuddhi_āyām śuddhabuddhi_ayoḥ śuddhabuddhi_āsu

Adverb -śuddhabuddhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria