Declension table of ?śuddhabuddhi

Deva

MasculineSingularDualPlural
Nominativeśuddhabuddhiḥ śuddhabuddhī śuddhabuddhayaḥ
Vocativeśuddhabuddhe śuddhabuddhī śuddhabuddhayaḥ
Accusativeśuddhabuddhim śuddhabuddhī śuddhabuddhīn
Instrumentalśuddhabuddhinā śuddhabuddhibhyām śuddhabuddhibhiḥ
Dativeśuddhabuddhaye śuddhabuddhibhyām śuddhabuddhibhyaḥ
Ablativeśuddhabuddheḥ śuddhabuddhibhyām śuddhabuddhibhyaḥ
Genitiveśuddhabuddheḥ śuddhabuddhyoḥ śuddhabuddhīnām
Locativeśuddhabuddhau śuddhabuddhyoḥ śuddhabuddhiṣu

Compound śuddhabuddhi -

Adverb -śuddhabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria