Declension table of ?śuddhabodhā

Deva

FeminineSingularDualPlural
Nominativeśuddhabodhā śuddhabodhe śuddhabodhāḥ
Vocativeśuddhabodhe śuddhabodhe śuddhabodhāḥ
Accusativeśuddhabodhām śuddhabodhe śuddhabodhāḥ
Instrumentalśuddhabodhayā śuddhabodhābhyām śuddhabodhābhiḥ
Dativeśuddhabodhāyai śuddhabodhābhyām śuddhabodhābhyaḥ
Ablativeśuddhabodhāyāḥ śuddhabodhābhyām śuddhabodhābhyaḥ
Genitiveśuddhabodhāyāḥ śuddhabodhayoḥ śuddhabodhānām
Locativeśuddhabodhāyām śuddhabodhayoḥ śuddhabodhāsu

Adverb -śuddhabodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria