Declension table of ?śuddhabodha

Deva

MasculineSingularDualPlural
Nominativeśuddhabodhaḥ śuddhabodhau śuddhabodhāḥ
Vocativeśuddhabodha śuddhabodhau śuddhabodhāḥ
Accusativeśuddhabodham śuddhabodhau śuddhabodhān
Instrumentalśuddhabodhena śuddhabodhābhyām śuddhabodhaiḥ śuddhabodhebhiḥ
Dativeśuddhabodhāya śuddhabodhābhyām śuddhabodhebhyaḥ
Ablativeśuddhabodhāt śuddhabodhābhyām śuddhabodhebhyaḥ
Genitiveśuddhabodhasya śuddhabodhayoḥ śuddhabodhānām
Locativeśuddhabodhe śuddhabodhayoḥ śuddhabodheṣu

Compound śuddhabodha -

Adverb -śuddhabodham -śuddhabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria