Declension table of ?śuddhabhikṣu

Deva

MasculineSingularDualPlural
Nominativeśuddhabhikṣuḥ śuddhabhikṣū śuddhabhikṣavaḥ
Vocativeśuddhabhikṣo śuddhabhikṣū śuddhabhikṣavaḥ
Accusativeśuddhabhikṣum śuddhabhikṣū śuddhabhikṣūn
Instrumentalśuddhabhikṣuṇā śuddhabhikṣubhyām śuddhabhikṣubhiḥ
Dativeśuddhabhikṣave śuddhabhikṣubhyām śuddhabhikṣubhyaḥ
Ablativeśuddhabhikṣoḥ śuddhabhikṣubhyām śuddhabhikṣubhyaḥ
Genitiveśuddhabhikṣoḥ śuddhabhikṣvoḥ śuddhabhikṣūṇām
Locativeśuddhabhikṣau śuddhabhikṣvoḥ śuddhabhikṣuṣu

Compound śuddhabhikṣu -

Adverb -śuddhabhikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria