Declension table of ?śuddhabhairava

Deva

MasculineSingularDualPlural
Nominativeśuddhabhairavaḥ śuddhabhairavau śuddhabhairavāḥ
Vocativeśuddhabhairava śuddhabhairavau śuddhabhairavāḥ
Accusativeśuddhabhairavam śuddhabhairavau śuddhabhairavān
Instrumentalśuddhabhairaveṇa śuddhabhairavābhyām śuddhabhairavaiḥ śuddhabhairavebhiḥ
Dativeśuddhabhairavāya śuddhabhairavābhyām śuddhabhairavebhyaḥ
Ablativeśuddhabhairavāt śuddhabhairavābhyām śuddhabhairavebhyaḥ
Genitiveśuddhabhairavasya śuddhabhairavayoḥ śuddhabhairavāṇām
Locativeśuddhabhairave śuddhabhairavayoḥ śuddhabhairaveṣu

Compound śuddhabhairava -

Adverb -śuddhabhairavam -śuddhabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria