Declension table of ?śuddhabhāvā

Deva

FeminineSingularDualPlural
Nominativeśuddhabhāvā śuddhabhāve śuddhabhāvāḥ
Vocativeśuddhabhāve śuddhabhāve śuddhabhāvāḥ
Accusativeśuddhabhāvām śuddhabhāve śuddhabhāvāḥ
Instrumentalśuddhabhāvayā śuddhabhāvābhyām śuddhabhāvābhiḥ
Dativeśuddhabhāvāyai śuddhabhāvābhyām śuddhabhāvābhyaḥ
Ablativeśuddhabhāvāyāḥ śuddhabhāvābhyām śuddhabhāvābhyaḥ
Genitiveśuddhabhāvāyāḥ śuddhabhāvayoḥ śuddhabhāvānām
Locativeśuddhabhāvāyām śuddhabhāvayoḥ śuddhabhāvāsu

Adverb -śuddhabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria