Declension table of ?śuddhabaṭuka

Deva

MasculineSingularDualPlural
Nominativeśuddhabaṭukaḥ śuddhabaṭukau śuddhabaṭukāḥ
Vocativeśuddhabaṭuka śuddhabaṭukau śuddhabaṭukāḥ
Accusativeśuddhabaṭukam śuddhabaṭukau śuddhabaṭukān
Instrumentalśuddhabaṭukena śuddhabaṭukābhyām śuddhabaṭukaiḥ śuddhabaṭukebhiḥ
Dativeśuddhabaṭukāya śuddhabaṭukābhyām śuddhabaṭukebhyaḥ
Ablativeśuddhabaṭukāt śuddhabaṭukābhyām śuddhabaṭukebhyaḥ
Genitiveśuddhabaṭukasya śuddhabaṭukayoḥ śuddhabaṭukānām
Locativeśuddhabaṭuke śuddhabaṭukayoḥ śuddhabaṭukeṣu

Compound śuddhabaṭuka -

Adverb -śuddhabaṭukam -śuddhabaṭukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria