Declension table of ?śuddhāśayā

Deva

FeminineSingularDualPlural
Nominativeśuddhāśayā śuddhāśaye śuddhāśayāḥ
Vocativeśuddhāśaye śuddhāśaye śuddhāśayāḥ
Accusativeśuddhāśayām śuddhāśaye śuddhāśayāḥ
Instrumentalśuddhāśayayā śuddhāśayābhyām śuddhāśayābhiḥ
Dativeśuddhāśayāyai śuddhāśayābhyām śuddhāśayābhyaḥ
Ablativeśuddhāśayāyāḥ śuddhāśayābhyām śuddhāśayābhyaḥ
Genitiveśuddhāśayāyāḥ śuddhāśayayoḥ śuddhāśayānām
Locativeśuddhāśayāyām śuddhāśayayoḥ śuddhāśayāsu

Adverb -śuddhāśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria