Declension table of ?śuddhāvarta

Deva

NeuterSingularDualPlural
Nominativeśuddhāvartam śuddhāvarte śuddhāvartāni
Vocativeśuddhāvarta śuddhāvarte śuddhāvartāni
Accusativeśuddhāvartam śuddhāvarte śuddhāvartāni
Instrumentalśuddhāvartena śuddhāvartābhyām śuddhāvartaiḥ
Dativeśuddhāvartāya śuddhāvartābhyām śuddhāvartebhyaḥ
Ablativeśuddhāvartāt śuddhāvartābhyām śuddhāvartebhyaḥ
Genitiveśuddhāvartasya śuddhāvartayoḥ śuddhāvartānām
Locativeśuddhāvarte śuddhāvartayoḥ śuddhāvarteṣu

Compound śuddhāvarta -

Adverb -śuddhāvartam -śuddhāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria