Declension table of ?śuddhāvāsa

Deva

MasculineSingularDualPlural
Nominativeśuddhāvāsaḥ śuddhāvāsau śuddhāvāsāḥ
Vocativeśuddhāvāsa śuddhāvāsau śuddhāvāsāḥ
Accusativeśuddhāvāsam śuddhāvāsau śuddhāvāsān
Instrumentalśuddhāvāsena śuddhāvāsābhyām śuddhāvāsaiḥ śuddhāvāsebhiḥ
Dativeśuddhāvāsāya śuddhāvāsābhyām śuddhāvāsebhyaḥ
Ablativeśuddhāvāsāt śuddhāvāsābhyām śuddhāvāsebhyaḥ
Genitiveśuddhāvāsasya śuddhāvāsayoḥ śuddhāvāsānām
Locativeśuddhāvāse śuddhāvāsayoḥ śuddhāvāseṣu

Compound śuddhāvāsa -

Adverb -śuddhāvāsam -śuddhāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria