Declension table of ?śuddhātman

Deva

MasculineSingularDualPlural
Nominativeśuddhātmā śuddhātmānau śuddhātmānaḥ
Vocativeśuddhātman śuddhātmānau śuddhātmānaḥ
Accusativeśuddhātmānam śuddhātmānau śuddhātmanaḥ
Instrumentalśuddhātmanā śuddhātmabhyām śuddhātmabhiḥ
Dativeśuddhātmane śuddhātmabhyām śuddhātmabhyaḥ
Ablativeśuddhātmanaḥ śuddhātmabhyām śuddhātmabhyaḥ
Genitiveśuddhātmanaḥ śuddhātmanoḥ śuddhātmanām
Locativeśuddhātmani śuddhātmanoḥ śuddhātmasu

Compound śuddhātma -

Adverb -śuddhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria