Declension table of ?śuddhānumāna

Deva

NeuterSingularDualPlural
Nominativeśuddhānumānam śuddhānumāne śuddhānumānāni
Vocativeśuddhānumāna śuddhānumāne śuddhānumānāni
Accusativeśuddhānumānam śuddhānumāne śuddhānumānāni
Instrumentalśuddhānumānena śuddhānumānābhyām śuddhānumānaiḥ
Dativeśuddhānumānāya śuddhānumānābhyām śuddhānumānebhyaḥ
Ablativeśuddhānumānāt śuddhānumānābhyām śuddhānumānebhyaḥ
Genitiveśuddhānumānasya śuddhānumānayoḥ śuddhānumānānām
Locativeśuddhānumāne śuddhānumānayoḥ śuddhānumāneṣu

Compound śuddhānumāna -

Adverb -śuddhānumānam -śuddhānumānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria