Declension table of ?śuddhāntayuj

Deva

NeuterSingularDualPlural
Nominativeśuddhāntayuk śuddhāntayujī śuddhāntayuñji
Vocativeśuddhāntayuk śuddhāntayujī śuddhāntayuñji
Accusativeśuddhāntayuk śuddhāntayujī śuddhāntayuñji
Instrumentalśuddhāntayujā śuddhāntayugbhyām śuddhāntayugbhiḥ
Dativeśuddhāntayuje śuddhāntayugbhyām śuddhāntayugbhyaḥ
Ablativeśuddhāntayujaḥ śuddhāntayugbhyām śuddhāntayugbhyaḥ
Genitiveśuddhāntayujaḥ śuddhāntayujoḥ śuddhāntayujām
Locativeśuddhāntayuji śuddhāntayujoḥ śuddhāntayukṣu

Compound śuddhāntayuk -

Adverb -śuddhāntayuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria