Declension table of ?śuddhāntayuj

Deva

MasculineSingularDualPlural
Nominativeśuddhāntayuk śuddhāntayujau śuddhāntayujaḥ
Vocativeśuddhāntayuk śuddhāntayujau śuddhāntayujaḥ
Accusativeśuddhāntayujam śuddhāntayujau śuddhāntayujaḥ
Instrumentalśuddhāntayujā śuddhāntayugbhyām śuddhāntayugbhiḥ
Dativeśuddhāntayuje śuddhāntayugbhyām śuddhāntayugbhyaḥ
Ablativeśuddhāntayujaḥ śuddhāntayugbhyām śuddhāntayugbhyaḥ
Genitiveśuddhāntayujaḥ śuddhāntayujoḥ śuddhāntayujām
Locativeśuddhāntayuji śuddhāntayujoḥ śuddhāntayukṣu

Compound śuddhāntayuk -

Adverb -śuddhāntayuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria