Declension table of ?śuddhāntarakṣī

Deva

FeminineSingularDualPlural
Nominativeśuddhāntarakṣī śuddhāntarakṣyau śuddhāntarakṣyaḥ
Vocativeśuddhāntarakṣi śuddhāntarakṣyau śuddhāntarakṣyaḥ
Accusativeśuddhāntarakṣīm śuddhāntarakṣyau śuddhāntarakṣīḥ
Instrumentalśuddhāntarakṣyā śuddhāntarakṣībhyām śuddhāntarakṣībhiḥ
Dativeśuddhāntarakṣyai śuddhāntarakṣībhyām śuddhāntarakṣībhyaḥ
Ablativeśuddhāntarakṣyāḥ śuddhāntarakṣībhyām śuddhāntarakṣībhyaḥ
Genitiveśuddhāntarakṣyāḥ śuddhāntarakṣyoḥ śuddhāntarakṣīṇām
Locativeśuddhāntarakṣyām śuddhāntarakṣyoḥ śuddhāntarakṣīṣu

Compound śuddhāntarakṣi - śuddhāntarakṣī -

Adverb -śuddhāntarakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria