Declension table of ?śuddhāntarakṣaka

Deva

MasculineSingularDualPlural
Nominativeśuddhāntarakṣakaḥ śuddhāntarakṣakau śuddhāntarakṣakāḥ
Vocativeśuddhāntarakṣaka śuddhāntarakṣakau śuddhāntarakṣakāḥ
Accusativeśuddhāntarakṣakam śuddhāntarakṣakau śuddhāntarakṣakān
Instrumentalśuddhāntarakṣakeṇa śuddhāntarakṣakābhyām śuddhāntarakṣakaiḥ śuddhāntarakṣakebhiḥ
Dativeśuddhāntarakṣakāya śuddhāntarakṣakābhyām śuddhāntarakṣakebhyaḥ
Ablativeśuddhāntarakṣakāt śuddhāntarakṣakābhyām śuddhāntarakṣakebhyaḥ
Genitiveśuddhāntarakṣakasya śuddhāntarakṣakayoḥ śuddhāntarakṣakāṇām
Locativeśuddhāntarakṣake śuddhāntarakṣakayoḥ śuddhāntarakṣakeṣu

Compound śuddhāntarakṣaka -

Adverb -śuddhāntarakṣakam -śuddhāntarakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria