Declension table of ?śuddhāntapālaka

Deva

MasculineSingularDualPlural
Nominativeśuddhāntapālakaḥ śuddhāntapālakau śuddhāntapālakāḥ
Vocativeśuddhāntapālaka śuddhāntapālakau śuddhāntapālakāḥ
Accusativeśuddhāntapālakam śuddhāntapālakau śuddhāntapālakān
Instrumentalśuddhāntapālakena śuddhāntapālakābhyām śuddhāntapālakaiḥ śuddhāntapālakebhiḥ
Dativeśuddhāntapālakāya śuddhāntapālakābhyām śuddhāntapālakebhyaḥ
Ablativeśuddhāntapālakāt śuddhāntapālakābhyām śuddhāntapālakebhyaḥ
Genitiveśuddhāntapālakasya śuddhāntapālakayoḥ śuddhāntapālakānām
Locativeśuddhāntapālake śuddhāntapālakayoḥ śuddhāntapālakeṣu

Compound śuddhāntapālaka -

Adverb -śuddhāntapālakam -śuddhāntapālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria