Declension table of ?śuddhāntacarā

Deva

FeminineSingularDualPlural
Nominativeśuddhāntacarā śuddhāntacare śuddhāntacarāḥ
Vocativeśuddhāntacare śuddhāntacare śuddhāntacarāḥ
Accusativeśuddhāntacarām śuddhāntacare śuddhāntacarāḥ
Instrumentalśuddhāntacarayā śuddhāntacarābhyām śuddhāntacarābhiḥ
Dativeśuddhāntacarāyai śuddhāntacarābhyām śuddhāntacarābhyaḥ
Ablativeśuddhāntacarāyāḥ śuddhāntacarābhyām śuddhāntacarābhyaḥ
Genitiveśuddhāntacarāyāḥ śuddhāntacarayoḥ śuddhāntacarāṇām
Locativeśuddhāntacarāyām śuddhāntacarayoḥ śuddhāntacarāsu

Adverb -śuddhāntacaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria