Declension table of ?śuddhāntacara

Deva

MasculineSingularDualPlural
Nominativeśuddhāntacaraḥ śuddhāntacarau śuddhāntacarāḥ
Vocativeśuddhāntacara śuddhāntacarau śuddhāntacarāḥ
Accusativeśuddhāntacaram śuddhāntacarau śuddhāntacarān
Instrumentalśuddhāntacareṇa śuddhāntacarābhyām śuddhāntacaraiḥ śuddhāntacarebhiḥ
Dativeśuddhāntacarāya śuddhāntacarābhyām śuddhāntacarebhyaḥ
Ablativeśuddhāntacarāt śuddhāntacarābhyām śuddhāntacarebhyaḥ
Genitiveśuddhāntacarasya śuddhāntacarayoḥ śuddhāntacarāṇām
Locativeśuddhāntacare śuddhāntacarayoḥ śuddhāntacareṣu

Compound śuddhāntacara -

Adverb -śuddhāntacaram -śuddhāntacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria