Declension table of ?śuddhāntacārin

Deva

NeuterSingularDualPlural
Nominativeśuddhāntacāri śuddhāntacāriṇī śuddhāntacārīṇi
Vocativeśuddhāntacārin śuddhāntacāri śuddhāntacāriṇī śuddhāntacārīṇi
Accusativeśuddhāntacāri śuddhāntacāriṇī śuddhāntacārīṇi
Instrumentalśuddhāntacāriṇā śuddhāntacāribhyām śuddhāntacāribhiḥ
Dativeśuddhāntacāriṇe śuddhāntacāribhyām śuddhāntacāribhyaḥ
Ablativeśuddhāntacāriṇaḥ śuddhāntacāribhyām śuddhāntacāribhyaḥ
Genitiveśuddhāntacāriṇaḥ śuddhāntacāriṇoḥ śuddhāntacāriṇām
Locativeśuddhāntacāriṇi śuddhāntacāriṇoḥ śuddhāntacāriṣu

Compound śuddhāntacāri -

Adverb -śuddhāntacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria