Declension table of ?śuddhāntacārin

Deva

MasculineSingularDualPlural
Nominativeśuddhāntacārī śuddhāntacāriṇau śuddhāntacāriṇaḥ
Vocativeśuddhāntacārin śuddhāntacāriṇau śuddhāntacāriṇaḥ
Accusativeśuddhāntacāriṇam śuddhāntacāriṇau śuddhāntacāriṇaḥ
Instrumentalśuddhāntacāriṇā śuddhāntacāribhyām śuddhāntacāribhiḥ
Dativeśuddhāntacāriṇe śuddhāntacāribhyām śuddhāntacāribhyaḥ
Ablativeśuddhāntacāriṇaḥ śuddhāntacāribhyām śuddhāntacāribhyaḥ
Genitiveśuddhāntacāriṇaḥ śuddhāntacāriṇoḥ śuddhāntacāriṇām
Locativeśuddhāntacāriṇi śuddhāntacāriṇoḥ śuddhāntacāriṣu

Compound śuddhāntacāri -

Adverb -śuddhāntacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria