Declension table of ?śuddhāntā

Deva

FeminineSingularDualPlural
Nominativeśuddhāntā śuddhānte śuddhāntāḥ
Vocativeśuddhānte śuddhānte śuddhāntāḥ
Accusativeśuddhāntām śuddhānte śuddhāntāḥ
Instrumentalśuddhāntayā śuddhāntābhyām śuddhāntābhiḥ
Dativeśuddhāntāyai śuddhāntābhyām śuddhāntābhyaḥ
Ablativeśuddhāntāyāḥ śuddhāntābhyām śuddhāntābhyaḥ
Genitiveśuddhāntāyāḥ śuddhāntayoḥ śuddhāntānām
Locativeśuddhāntāyām śuddhāntayoḥ śuddhāntāsu

Adverb -śuddhāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria