Declension table of ?śuddhāntaḥpura

Deva

NeuterSingularDualPlural
Nominativeśuddhāntaḥpuram śuddhāntaḥpure śuddhāntaḥpurāṇi
Vocativeśuddhāntaḥpura śuddhāntaḥpure śuddhāntaḥpurāṇi
Accusativeśuddhāntaḥpuram śuddhāntaḥpure śuddhāntaḥpurāṇi
Instrumentalśuddhāntaḥpureṇa śuddhāntaḥpurābhyām śuddhāntaḥpuraiḥ
Dativeśuddhāntaḥpurāya śuddhāntaḥpurābhyām śuddhāntaḥpurebhyaḥ
Ablativeśuddhāntaḥpurāt śuddhāntaḥpurābhyām śuddhāntaḥpurebhyaḥ
Genitiveśuddhāntaḥpurasya śuddhāntaḥpurayoḥ śuddhāntaḥpurāṇām
Locativeśuddhāntaḥpure śuddhāntaḥpurayoḥ śuddhāntaḥpureṣu

Compound śuddhāntaḥpura -

Adverb -śuddhāntaḥpuram -śuddhāntaḥpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria