Declension table of ?śuddhākhyasahasrasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeśuddhākhyasahasrasaṃhitā śuddhākhyasahasrasaṃhite śuddhākhyasahasrasaṃhitāḥ
Vocativeśuddhākhyasahasrasaṃhite śuddhākhyasahasrasaṃhite śuddhākhyasahasrasaṃhitāḥ
Accusativeśuddhākhyasahasrasaṃhitām śuddhākhyasahasrasaṃhite śuddhākhyasahasrasaṃhitāḥ
Instrumentalśuddhākhyasahasrasaṃhitayā śuddhākhyasahasrasaṃhitābhyām śuddhākhyasahasrasaṃhitābhiḥ
Dativeśuddhākhyasahasrasaṃhitāyai śuddhākhyasahasrasaṃhitābhyām śuddhākhyasahasrasaṃhitābhyaḥ
Ablativeśuddhākhyasahasrasaṃhitāyāḥ śuddhākhyasahasrasaṃhitābhyām śuddhākhyasahasrasaṃhitābhyaḥ
Genitiveśuddhākhyasahasrasaṃhitāyāḥ śuddhākhyasahasrasaṃhitayoḥ śuddhākhyasahasrasaṃhitānām
Locativeśuddhākhyasahasrasaṃhitāyām śuddhākhyasahasrasaṃhitayoḥ śuddhākhyasahasrasaṃhitāsu

Adverb -śuddhākhyasahasrasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria