Declension table of ?śuddhākṣa

Deva

MasculineSingularDualPlural
Nominativeśuddhākṣaḥ śuddhākṣau śuddhākṣāḥ
Vocativeśuddhākṣa śuddhākṣau śuddhākṣāḥ
Accusativeśuddhākṣam śuddhākṣau śuddhākṣān
Instrumentalśuddhākṣeṇa śuddhākṣābhyām śuddhākṣaiḥ śuddhākṣebhiḥ
Dativeśuddhākṣāya śuddhākṣābhyām śuddhākṣebhyaḥ
Ablativeśuddhākṣāt śuddhākṣābhyām śuddhākṣebhyaḥ
Genitiveśuddhākṣasya śuddhākṣayoḥ śuddhākṣāṇām
Locativeśuddhākṣe śuddhākṣayoḥ śuddhākṣeṣu

Compound śuddhākṣa -

Adverb -śuddhākṣam -śuddhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria