Declension table of ?śuddhādhivāsa

Deva

NeuterSingularDualPlural
Nominativeśuddhādhivāsam śuddhādhivāse śuddhādhivāsāni
Vocativeśuddhādhivāsa śuddhādhivāse śuddhādhivāsāni
Accusativeśuddhādhivāsam śuddhādhivāse śuddhādhivāsāni
Instrumentalśuddhādhivāsena śuddhādhivāsābhyām śuddhādhivāsaiḥ
Dativeśuddhādhivāsāya śuddhādhivāsābhyām śuddhādhivāsebhyaḥ
Ablativeśuddhādhivāsāt śuddhādhivāsābhyām śuddhādhivāsebhyaḥ
Genitiveśuddhādhivāsasya śuddhādhivāsayoḥ śuddhādhivāsānām
Locativeśuddhādhivāse śuddhādhivāsayoḥ śuddhādhivāseṣu

Compound śuddhādhivāsa -

Adverb -śuddhādhivāsam -śuddhādhivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria