Declension table of ?śuddhābhā

Deva

FeminineSingularDualPlural
Nominativeśuddhābhā śuddhābhe śuddhābhāḥ
Vocativeśuddhābhe śuddhābhe śuddhābhāḥ
Accusativeśuddhābhām śuddhābhe śuddhābhāḥ
Instrumentalśuddhābhayā śuddhābhābhyām śuddhābhābhiḥ
Dativeśuddhābhāyai śuddhābhābhyām śuddhābhābhyaḥ
Ablativeśuddhābhāyāḥ śuddhābhābhyām śuddhābhābhyaḥ
Genitiveśuddhābhāyāḥ śuddhābhayoḥ śuddhābhānām
Locativeśuddhābhāyām śuddhābhayoḥ śuddhābhāsu

Adverb -śuddhābham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria