Declension table of ?śuddhābha

Deva

MasculineSingularDualPlural
Nominativeśuddhābhaḥ śuddhābhau śuddhābhāḥ
Vocativeśuddhābha śuddhābhau śuddhābhāḥ
Accusativeśuddhābham śuddhābhau śuddhābhān
Instrumentalśuddhābhena śuddhābhābhyām śuddhābhaiḥ śuddhābhebhiḥ
Dativeśuddhābhāya śuddhābhābhyām śuddhābhebhyaḥ
Ablativeśuddhābhāt śuddhābhābhyām śuddhābhebhyaḥ
Genitiveśuddhābhasya śuddhābhayoḥ śuddhābhānām
Locativeśuddhābhe śuddhābhayoḥ śuddhābheṣu

Compound śuddhābha -

Adverb -śuddhābham -śuddhābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria