Declension table of ?śucyakṣī

Deva

FeminineSingularDualPlural
Nominativeśucyakṣī śucyakṣyau śucyakṣyaḥ
Vocativeśucyakṣi śucyakṣyau śucyakṣyaḥ
Accusativeśucyakṣīm śucyakṣyau śucyakṣīḥ
Instrumentalśucyakṣyā śucyakṣībhyām śucyakṣībhiḥ
Dativeśucyakṣyai śucyakṣībhyām śucyakṣībhyaḥ
Ablativeśucyakṣyāḥ śucyakṣībhyām śucyakṣībhyaḥ
Genitiveśucyakṣyāḥ śucyakṣyoḥ śucyakṣīṇām
Locativeśucyakṣyām śucyakṣyoḥ śucyakṣīṣu

Compound śucyakṣi - śucyakṣī -

Adverb -śucyakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria